Declension table of ?kṣetrāṃśa

Deva

MasculineSingularDualPlural
Nominativekṣetrāṃśaḥ kṣetrāṃśau kṣetrāṃśāḥ
Vocativekṣetrāṃśa kṣetrāṃśau kṣetrāṃśāḥ
Accusativekṣetrāṃśam kṣetrāṃśau kṣetrāṃśān
Instrumentalkṣetrāṃśena kṣetrāṃśābhyām kṣetrāṃśaiḥ kṣetrāṃśebhiḥ
Dativekṣetrāṃśāya kṣetrāṃśābhyām kṣetrāṃśebhyaḥ
Ablativekṣetrāṃśāt kṣetrāṃśābhyām kṣetrāṃśebhyaḥ
Genitivekṣetrāṃśasya kṣetrāṃśayoḥ kṣetrāṃśānām
Locativekṣetrāṃśe kṣetrāṃśayoḥ kṣetrāṃśeṣu

Compound kṣetrāṃśa -

Adverb -kṣetrāṃśam -kṣetrāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria