Declension table of ?kṣemin

Deva

NeuterSingularDualPlural
Nominativekṣemi kṣemiṇī kṣemīṇi
Vocativekṣemin kṣemi kṣemiṇī kṣemīṇi
Accusativekṣemi kṣemiṇī kṣemīṇi
Instrumentalkṣemiṇā kṣemibhyām kṣemibhiḥ
Dativekṣemiṇe kṣemibhyām kṣemibhyaḥ
Ablativekṣemiṇaḥ kṣemibhyām kṣemibhyaḥ
Genitivekṣemiṇaḥ kṣemiṇoḥ kṣemiṇām
Locativekṣemiṇi kṣemiṇoḥ kṣemiṣu

Compound kṣemi -

Adverb -kṣemi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria