Declension table of ?kṣemaśūra

Deva

MasculineSingularDualPlural
Nominativekṣemaśūraḥ kṣemaśūrau kṣemaśūrāḥ
Vocativekṣemaśūra kṣemaśūrau kṣemaśūrāḥ
Accusativekṣemaśūram kṣemaśūrau kṣemaśūrān
Instrumentalkṣemaśūreṇa kṣemaśūrābhyām kṣemaśūraiḥ kṣemaśūrebhiḥ
Dativekṣemaśūrāya kṣemaśūrābhyām kṣemaśūrebhyaḥ
Ablativekṣemaśūrāt kṣemaśūrābhyām kṣemaśūrebhyaḥ
Genitivekṣemaśūrasya kṣemaśūrayoḥ kṣemaśūrāṇām
Locativekṣemaśūre kṣemaśūrayoḥ kṣemaśūreṣu

Compound kṣemaśūra -

Adverb -kṣemaśūram -kṣemaśūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria