Declension table of ?kṣemaśarman

Deva

MasculineSingularDualPlural
Nominativekṣemaśarmā kṣemaśarmāṇau kṣemaśarmāṇaḥ
Vocativekṣemaśarman kṣemaśarmāṇau kṣemaśarmāṇaḥ
Accusativekṣemaśarmāṇam kṣemaśarmāṇau kṣemaśarmaṇaḥ
Instrumentalkṣemaśarmaṇā kṣemaśarmabhyām kṣemaśarmabhiḥ
Dativekṣemaśarmaṇe kṣemaśarmabhyām kṣemaśarmabhyaḥ
Ablativekṣemaśarmaṇaḥ kṣemaśarmabhyām kṣemaśarmabhyaḥ
Genitivekṣemaśarmaṇaḥ kṣemaśarmaṇoḥ kṣemaśarmaṇām
Locativekṣemaśarmaṇi kṣemaśarmaṇoḥ kṣemaśarmasu

Compound kṣemaśarma -

Adverb -kṣemaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria