Declension table of ?kṣemavāha

Deva

MasculineSingularDualPlural
Nominativekṣemavāhaḥ kṣemavāhau kṣemavāhāḥ
Vocativekṣemavāha kṣemavāhau kṣemavāhāḥ
Accusativekṣemavāham kṣemavāhau kṣemavāhān
Instrumentalkṣemavāheṇa kṣemavāhābhyām kṣemavāhaiḥ kṣemavāhebhiḥ
Dativekṣemavāhāya kṣemavāhābhyām kṣemavāhebhyaḥ
Ablativekṣemavāhāt kṣemavāhābhyām kṣemavāhebhyaḥ
Genitivekṣemavāhasya kṣemavāhayoḥ kṣemavāhāṇām
Locativekṣemavāhe kṣemavāhayoḥ kṣemavāheṣu

Compound kṣemavāha -

Adverb -kṣemavāham -kṣemavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria