Declension table of ?kṣemavṛddhin

Deva

MasculineSingularDualPlural
Nominativekṣemavṛddhī kṣemavṛddhinau kṣemavṛddhinaḥ
Vocativekṣemavṛddhin kṣemavṛddhinau kṣemavṛddhinaḥ
Accusativekṣemavṛddhinam kṣemavṛddhinau kṣemavṛddhinaḥ
Instrumentalkṣemavṛddhinā kṣemavṛddhibhyām kṣemavṛddhibhiḥ
Dativekṣemavṛddhine kṣemavṛddhibhyām kṣemavṛddhibhyaḥ
Ablativekṣemavṛddhinaḥ kṣemavṛddhibhyām kṣemavṛddhibhyaḥ
Genitivekṣemavṛddhinaḥ kṣemavṛddhinoḥ kṣemavṛddhinām
Locativekṣemavṛddhini kṣemavṛddhinoḥ kṣemavṛddhiṣu

Compound kṣemavṛddhi -

Adverb -kṣemavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria