Declension table of ?kṣemakarman

Deva

MasculineSingularDualPlural
Nominativekṣemakarmā kṣemakarmāṇau kṣemakarmāṇaḥ
Vocativekṣemakarman kṣemakarmāṇau kṣemakarmāṇaḥ
Accusativekṣemakarmāṇam kṣemakarmāṇau kṣemakarmaṇaḥ
Instrumentalkṣemakarmaṇā kṣemakarmabhyām kṣemakarmabhiḥ
Dativekṣemakarmaṇe kṣemakarmabhyām kṣemakarmabhyaḥ
Ablativekṣemakarmaṇaḥ kṣemakarmabhyām kṣemakarmabhyaḥ
Genitivekṣemakarmaṇaḥ kṣemakarmaṇoḥ kṣemakarmaṇām
Locativekṣemakarmaṇi kṣemakarmaṇoḥ kṣemakarmasu

Compound kṣemakarma -

Adverb -kṣemakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria