Declension table of ?kṣemakāra

Deva

MasculineSingularDualPlural
Nominativekṣemakāraḥ kṣemakārau kṣemakārāḥ
Vocativekṣemakāra kṣemakārau kṣemakārāḥ
Accusativekṣemakāram kṣemakārau kṣemakārān
Instrumentalkṣemakāreṇa kṣemakārābhyām kṣemakāraiḥ kṣemakārebhiḥ
Dativekṣemakārāya kṣemakārābhyām kṣemakārebhyaḥ
Ablativekṣemakārāt kṣemakārābhyām kṣemakārebhyaḥ
Genitivekṣemakārasya kṣemakārayoḥ kṣemakārāṇām
Locativekṣemakāre kṣemakārayoḥ kṣemakāreṣu

Compound kṣemakāra -

Adverb -kṣemakāram -kṣemakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria