Declension table of ?kṣemakāma

Deva

NeuterSingularDualPlural
Nominativekṣemakāmam kṣemakāme kṣemakāmāṇi
Vocativekṣemakāma kṣemakāme kṣemakāmāṇi
Accusativekṣemakāmam kṣemakāme kṣemakāmāṇi
Instrumentalkṣemakāmeṇa kṣemakāmābhyām kṣemakāmaiḥ
Dativekṣemakāmāya kṣemakāmābhyām kṣemakāmebhyaḥ
Ablativekṣemakāmāt kṣemakāmābhyām kṣemakāmebhyaḥ
Genitivekṣemakāmasya kṣemakāmayoḥ kṣemakāmāṇām
Locativekṣemakāme kṣemakāmayoḥ kṣemakāmeṣu

Compound kṣemakāma -

Adverb -kṣemakāmam -kṣemakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria