Declension table of ?kṣemaka

Deva

MasculineSingularDualPlural
Nominativekṣemakaḥ kṣemakau kṣemakāḥ
Vocativekṣemaka kṣemakau kṣemakāḥ
Accusativekṣemakam kṣemakau kṣemakān
Instrumentalkṣemakeṇa kṣemakābhyām kṣemakaiḥ kṣemakebhiḥ
Dativekṣemakāya kṣemakābhyām kṣemakebhyaḥ
Ablativekṣemakāt kṣemakābhyām kṣemakebhyaḥ
Genitivekṣemakasya kṣemakayoḥ kṣemakāṇām
Locativekṣemake kṣemakayoḥ kṣemakeṣu

Compound kṣemaka -

Adverb -kṣemakam -kṣemakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria