Declension table of ?kṣemadarśīya

Deva

NeuterSingularDualPlural
Nominativekṣemadarśīyam kṣemadarśīye kṣemadarśīyāni
Vocativekṣemadarśīya kṣemadarśīye kṣemadarśīyāni
Accusativekṣemadarśīyam kṣemadarśīye kṣemadarśīyāni
Instrumentalkṣemadarśīyena kṣemadarśīyābhyām kṣemadarśīyaiḥ
Dativekṣemadarśīyāya kṣemadarśīyābhyām kṣemadarśīyebhyaḥ
Ablativekṣemadarśīyāt kṣemadarśīyābhyām kṣemadarśīyebhyaḥ
Genitivekṣemadarśīyasya kṣemadarśīyayoḥ kṣemadarśīyānām
Locativekṣemadarśīye kṣemadarśīyayoḥ kṣemadarśīyeṣu

Compound kṣemadarśīya -

Adverb -kṣemadarśīyam -kṣemadarśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria