Declension table of ?kṣemānanda

Deva

MasculineSingularDualPlural
Nominativekṣemānandaḥ kṣemānandau kṣemānandāḥ
Vocativekṣemānanda kṣemānandau kṣemānandāḥ
Accusativekṣemānandam kṣemānandau kṣemānandān
Instrumentalkṣemānandena kṣemānandābhyām kṣemānandaiḥ kṣemānandebhiḥ
Dativekṣemānandāya kṣemānandābhyām kṣemānandebhyaḥ
Ablativekṣemānandāt kṣemānandābhyām kṣemānandebhyaḥ
Genitivekṣemānandasya kṣemānandayoḥ kṣemānandānām
Locativekṣemānande kṣemānandayoḥ kṣemānandeṣu

Compound kṣemānanda -

Adverb -kṣemānandam -kṣemānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria