Declension table of ?kṣemaṇīyatara

Deva

NeuterSingularDualPlural
Nominativekṣemaṇīyataram kṣemaṇīyatare kṣemaṇīyatarāṇi
Vocativekṣemaṇīyatara kṣemaṇīyatare kṣemaṇīyatarāṇi
Accusativekṣemaṇīyataram kṣemaṇīyatare kṣemaṇīyatarāṇi
Instrumentalkṣemaṇīyatareṇa kṣemaṇīyatarābhyām kṣemaṇīyataraiḥ
Dativekṣemaṇīyatarāya kṣemaṇīyatarābhyām kṣemaṇīyatarebhyaḥ
Ablativekṣemaṇīyatarāt kṣemaṇīyatarābhyām kṣemaṇīyatarebhyaḥ
Genitivekṣemaṇīyatarasya kṣemaṇīyatarayoḥ kṣemaṇīyatarāṇām
Locativekṣemaṇīyatare kṣemaṇīyatarayoḥ kṣemaṇīyatareṣu

Compound kṣemaṇīyatara -

Adverb -kṣemaṇīyataram -kṣemaṇīyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria