Declension table of ?kṣeṣṇu

Deva

NeuterSingularDualPlural
Nominativekṣeṣṇu kṣeṣṇunī kṣeṣṇūni
Vocativekṣeṣṇu kṣeṣṇunī kṣeṣṇūni
Accusativekṣeṣṇu kṣeṣṇunī kṣeṣṇūni
Instrumentalkṣeṣṇunā kṣeṣṇubhyām kṣeṣṇubhiḥ
Dativekṣeṣṇune kṣeṣṇubhyām kṣeṣṇubhyaḥ
Ablativekṣeṣṇunaḥ kṣeṣṇubhyām kṣeṣṇubhyaḥ
Genitivekṣeṣṇunaḥ kṣeṣṇunoḥ kṣeṣṇūnām
Locativekṣeṣṇuni kṣeṣṇunoḥ kṣeṣṇuṣu

Compound kṣeṣṇu -

Adverb -kṣeṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria