Declension table of ?kṣauravidhi

Deva

MasculineSingularDualPlural
Nominativekṣauravidhiḥ kṣauravidhī kṣauravidhayaḥ
Vocativekṣauravidhe kṣauravidhī kṣauravidhayaḥ
Accusativekṣauravidhim kṣauravidhī kṣauravidhīn
Instrumentalkṣauravidhinā kṣauravidhibhyām kṣauravidhibhiḥ
Dativekṣauravidhaye kṣauravidhibhyām kṣauravidhibhyaḥ
Ablativekṣauravidheḥ kṣauravidhibhyām kṣauravidhibhyaḥ
Genitivekṣauravidheḥ kṣauravidhyoḥ kṣauravidhīnām
Locativekṣauravidhau kṣauravidhyoḥ kṣauravidhiṣu

Compound kṣauravidhi -

Adverb -kṣauravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria