Declension table of ?kṣaurapavya

Deva

MasculineSingularDualPlural
Nominativekṣaurapavyaḥ kṣaurapavyau kṣaurapavyāḥ
Vocativekṣaurapavya kṣaurapavyau kṣaurapavyāḥ
Accusativekṣaurapavyam kṣaurapavyau kṣaurapavyān
Instrumentalkṣaurapavyeṇa kṣaurapavyābhyām kṣaurapavyaiḥ kṣaurapavyebhiḥ
Dativekṣaurapavyāya kṣaurapavyābhyām kṣaurapavyebhyaḥ
Ablativekṣaurapavyāt kṣaurapavyābhyām kṣaurapavyebhyaḥ
Genitivekṣaurapavyasya kṣaurapavyayoḥ kṣaurapavyāṇām
Locativekṣaurapavye kṣaurapavyayoḥ kṣaurapavyeṣu

Compound kṣaurapavya -

Adverb -kṣaurapavyam -kṣaurapavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria