Declension table of ?kṣaudrapaṭala

Deva

MasculineSingularDualPlural
Nominativekṣaudrapaṭalaḥ kṣaudrapaṭalau kṣaudrapaṭalāḥ
Vocativekṣaudrapaṭala kṣaudrapaṭalau kṣaudrapaṭalāḥ
Accusativekṣaudrapaṭalam kṣaudrapaṭalau kṣaudrapaṭalān
Instrumentalkṣaudrapaṭalena kṣaudrapaṭalābhyām kṣaudrapaṭalaiḥ kṣaudrapaṭalebhiḥ
Dativekṣaudrapaṭalāya kṣaudrapaṭalābhyām kṣaudrapaṭalebhyaḥ
Ablativekṣaudrapaṭalāt kṣaudrapaṭalābhyām kṣaudrapaṭalebhyaḥ
Genitivekṣaudrapaṭalasya kṣaudrapaṭalayoḥ kṣaudrapaṭalānām
Locativekṣaudrapaṭale kṣaudrapaṭalayoḥ kṣaudrapaṭaleṣu

Compound kṣaudrapaṭala -

Adverb -kṣaudrapaṭalam -kṣaudrapaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria