Declension table of ?kṣaudramehin

Deva

MasculineSingularDualPlural
Nominativekṣaudramehī kṣaudramehiṇau kṣaudramehiṇaḥ
Vocativekṣaudramehin kṣaudramehiṇau kṣaudramehiṇaḥ
Accusativekṣaudramehiṇam kṣaudramehiṇau kṣaudramehiṇaḥ
Instrumentalkṣaudramehiṇā kṣaudramehibhyām kṣaudramehibhiḥ
Dativekṣaudramehiṇe kṣaudramehibhyām kṣaudramehibhyaḥ
Ablativekṣaudramehiṇaḥ kṣaudramehibhyām kṣaudramehibhyaḥ
Genitivekṣaudramehiṇaḥ kṣaudramehiṇoḥ kṣaudramehiṇām
Locativekṣaudramehiṇi kṣaudramehiṇoḥ kṣaudramehiṣu

Compound kṣaudramehi -

Adverb -kṣaudramehi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria