Declension table of ?kṣaudrakya

Deva

NeuterSingularDualPlural
Nominativekṣaudrakyam kṣaudrakye kṣaudrakyāṇi
Vocativekṣaudrakya kṣaudrakye kṣaudrakyāṇi
Accusativekṣaudrakyam kṣaudrakye kṣaudrakyāṇi
Instrumentalkṣaudrakyeṇa kṣaudrakyābhyām kṣaudrakyaiḥ
Dativekṣaudrakyāya kṣaudrakyābhyām kṣaudrakyebhyaḥ
Ablativekṣaudrakyāt kṣaudrakyābhyām kṣaudrakyebhyaḥ
Genitivekṣaudrakyasya kṣaudrakyayoḥ kṣaudrakyāṇām
Locativekṣaudrakye kṣaudrakyayoḥ kṣaudrakyeṣu

Compound kṣaudrakya -

Adverb -kṣaudrakyam -kṣaudrakyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria