Declension table of ?kṣaudrakamālavaka

Deva

NeuterSingularDualPlural
Nominativekṣaudrakamālavakam kṣaudrakamālavake kṣaudrakamālavakāni
Vocativekṣaudrakamālavaka kṣaudrakamālavake kṣaudrakamālavakāni
Accusativekṣaudrakamālavakam kṣaudrakamālavake kṣaudrakamālavakāni
Instrumentalkṣaudrakamālavakena kṣaudrakamālavakābhyām kṣaudrakamālavakaiḥ
Dativekṣaudrakamālavakāya kṣaudrakamālavakābhyām kṣaudrakamālavakebhyaḥ
Ablativekṣaudrakamālavakāt kṣaudrakamālavakābhyām kṣaudrakamālavakebhyaḥ
Genitivekṣaudrakamālavakasya kṣaudrakamālavakayoḥ kṣaudrakamālavakānām
Locativekṣaudrakamālavake kṣaudrakamālavakayoḥ kṣaudrakamālavakeṣu

Compound kṣaudrakamālavaka -

Adverb -kṣaudrakamālavakam -kṣaudrakamālavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria