Declension table of ?kṣaudrakamālava

Deva

NeuterSingularDualPlural
Nominativekṣaudrakamālavam kṣaudrakamālave kṣaudrakamālavāni
Vocativekṣaudrakamālava kṣaudrakamālave kṣaudrakamālavāni
Accusativekṣaudrakamālavam kṣaudrakamālave kṣaudrakamālavāni
Instrumentalkṣaudrakamālavena kṣaudrakamālavābhyām kṣaudrakamālavaiḥ
Dativekṣaudrakamālavāya kṣaudrakamālavābhyām kṣaudrakamālavebhyaḥ
Ablativekṣaudrakamālavāt kṣaudrakamālavābhyām kṣaudrakamālavebhyaḥ
Genitivekṣaudrakamālavasya kṣaudrakamālavayoḥ kṣaudrakamālavānām
Locativekṣaudrakamālave kṣaudrakamālavayoḥ kṣaudrakamālaveṣu

Compound kṣaudrakamālava -

Adverb -kṣaudrakamālavam -kṣaudrakamālavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria