Declension table of ?kṣaudradhātu

Deva

MasculineSingularDualPlural
Nominativekṣaudradhātuḥ kṣaudradhātū kṣaudradhātavaḥ
Vocativekṣaudradhāto kṣaudradhātū kṣaudradhātavaḥ
Accusativekṣaudradhātum kṣaudradhātū kṣaudradhātūn
Instrumentalkṣaudradhātunā kṣaudradhātubhyām kṣaudradhātubhiḥ
Dativekṣaudradhātave kṣaudradhātubhyām kṣaudradhātubhyaḥ
Ablativekṣaudradhātoḥ kṣaudradhātubhyām kṣaudradhātubhyaḥ
Genitivekṣaudradhātoḥ kṣaudradhātvoḥ kṣaudradhātūnām
Locativekṣaudradhātau kṣaudradhātvoḥ kṣaudradhātuṣu

Compound kṣaudradhātu -

Adverb -kṣaudradhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria