Declension table of ?kṣatriyajāti

Deva

FeminineSingularDualPlural
Nominativekṣatriyajātiḥ kṣatriyajātī kṣatriyajātayaḥ
Vocativekṣatriyajāte kṣatriyajātī kṣatriyajātayaḥ
Accusativekṣatriyajātim kṣatriyajātī kṣatriyajātīḥ
Instrumentalkṣatriyajātyā kṣatriyajātibhyām kṣatriyajātibhiḥ
Dativekṣatriyajātyai kṣatriyajātaye kṣatriyajātibhyām kṣatriyajātibhyaḥ
Ablativekṣatriyajātyāḥ kṣatriyajāteḥ kṣatriyajātibhyām kṣatriyajātibhyaḥ
Genitivekṣatriyajātyāḥ kṣatriyajāteḥ kṣatriyajātyoḥ kṣatriyajātīnām
Locativekṣatriyajātyām kṣatriyajātau kṣatriyajātyoḥ kṣatriyajātiṣu

Compound kṣatriyajāti -

Adverb -kṣatriyajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria