Declension table of ?kṣatriyāṇī

Deva

FeminineSingularDualPlural
Nominativekṣatriyāṇī kṣatriyāṇyau kṣatriyāṇyaḥ
Vocativekṣatriyāṇi kṣatriyāṇyau kṣatriyāṇyaḥ
Accusativekṣatriyāṇīm kṣatriyāṇyau kṣatriyāṇīḥ
Instrumentalkṣatriyāṇyā kṣatriyāṇībhyām kṣatriyāṇībhiḥ
Dativekṣatriyāṇyai kṣatriyāṇībhyām kṣatriyāṇībhyaḥ
Ablativekṣatriyāṇyāḥ kṣatriyāṇībhyām kṣatriyāṇībhyaḥ
Genitivekṣatriyāṇyāḥ kṣatriyāṇyoḥ kṣatriyāṇīnām
Locativekṣatriyāṇyām kṣatriyāṇyoḥ kṣatriyāṇīṣu

Compound kṣatriyāṇi - kṣatriyāṇī -

Adverb -kṣatriyāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria