Declension table of ?kṣatraveda

Deva

MasculineSingularDualPlural
Nominativekṣatravedaḥ kṣatravedau kṣatravedāḥ
Vocativekṣatraveda kṣatravedau kṣatravedāḥ
Accusativekṣatravedam kṣatravedau kṣatravedān
Instrumentalkṣatravedena kṣatravedābhyām kṣatravedaiḥ kṣatravedebhiḥ
Dativekṣatravedāya kṣatravedābhyām kṣatravedebhyaḥ
Ablativekṣatravedāt kṣatravedābhyām kṣatravedebhyaḥ
Genitivekṣatravedasya kṣatravedayoḥ kṣatravedānām
Locativekṣatravede kṣatravedayoḥ kṣatravedeṣu

Compound kṣatraveda -

Adverb -kṣatravedam -kṣatravedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria