Declension table of ?kṣatravat

Deva

MasculineSingularDualPlural
Nominativekṣatravān kṣatravantau kṣatravantaḥ
Vocativekṣatravan kṣatravantau kṣatravantaḥ
Accusativekṣatravantam kṣatravantau kṣatravataḥ
Instrumentalkṣatravatā kṣatravadbhyām kṣatravadbhiḥ
Dativekṣatravate kṣatravadbhyām kṣatravadbhyaḥ
Ablativekṣatravataḥ kṣatravadbhyām kṣatravadbhyaḥ
Genitivekṣatravataḥ kṣatravatoḥ kṣatravatām
Locativekṣatravati kṣatravatoḥ kṣatravatsu

Compound kṣatravat -

Adverb -kṣatravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria