Declension table of ?kṣatravani

Deva

NeuterSingularDualPlural
Nominativekṣatravani kṣatravaninī kṣatravanīni
Vocativekṣatravani kṣatravaninī kṣatravanīni
Accusativekṣatravani kṣatravaninī kṣatravanīni
Instrumentalkṣatravaninā kṣatravanibhyām kṣatravanibhiḥ
Dativekṣatravanine kṣatravanibhyām kṣatravanibhyaḥ
Ablativekṣatravaninaḥ kṣatravanibhyām kṣatravanibhyaḥ
Genitivekṣatravaninaḥ kṣatravaninoḥ kṣatravanīnām
Locativekṣatravanini kṣatravaninoḥ kṣatravaniṣu

Compound kṣatravani -

Adverb -kṣatravani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria