Declension table of ?kṣatravṛddhi

Deva

FeminineSingularDualPlural
Nominativekṣatravṛddhiḥ kṣatravṛddhī kṣatravṛddhayaḥ
Vocativekṣatravṛddhe kṣatravṛddhī kṣatravṛddhayaḥ
Accusativekṣatravṛddhim kṣatravṛddhī kṣatravṛddhīḥ
Instrumentalkṣatravṛddhyā kṣatravṛddhibhyām kṣatravṛddhibhiḥ
Dativekṣatravṛddhyai kṣatravṛddhaye kṣatravṛddhibhyām kṣatravṛddhibhyaḥ
Ablativekṣatravṛddhyāḥ kṣatravṛddheḥ kṣatravṛddhibhyām kṣatravṛddhibhyaḥ
Genitivekṣatravṛddhyāḥ kṣatravṛddheḥ kṣatravṛddhyoḥ kṣatravṛddhīnām
Locativekṣatravṛddhyām kṣatravṛddhau kṣatravṛddhyoḥ kṣatravṛddhiṣu

Compound kṣatravṛddhi -

Adverb -kṣatravṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria