Declension table of ?kṣatrapati

Deva

MasculineSingularDualPlural
Nominativekṣatrapatiḥ kṣatrapatī kṣatrapatayaḥ
Vocativekṣatrapate kṣatrapatī kṣatrapatayaḥ
Accusativekṣatrapatim kṣatrapatī kṣatrapatīn
Instrumentalkṣatrapatinā kṣatrapatibhyām kṣatrapatibhiḥ
Dativekṣatrapataye kṣatrapatibhyām kṣatrapatibhyaḥ
Ablativekṣatrapateḥ kṣatrapatibhyām kṣatrapatibhyaḥ
Genitivekṣatrapateḥ kṣatrapatyoḥ kṣatrapatīnām
Locativekṣatrapatau kṣatrapatyoḥ kṣatrapatiṣu

Compound kṣatrapati -

Adverb -kṣatrapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria