Declension table of ?kṣatrajāta

Deva

MasculineSingularDualPlural
Nominativekṣatrajātaḥ kṣatrajātau kṣatrajātāḥ
Vocativekṣatrajāta kṣatrajātau kṣatrajātāḥ
Accusativekṣatrajātam kṣatrajātau kṣatrajātān
Instrumentalkṣatrajātena kṣatrajātābhyām kṣatrajātaiḥ kṣatrajātebhiḥ
Dativekṣatrajātāya kṣatrajātābhyām kṣatrajātebhyaḥ
Ablativekṣatrajātāt kṣatrajātābhyām kṣatrajātebhyaḥ
Genitivekṣatrajātasya kṣatrajātayoḥ kṣatrajātānām
Locativekṣatrajāte kṣatrajātayoḥ kṣatrajāteṣu

Compound kṣatrajāta -

Adverb -kṣatrajātam -kṣatrajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria