Declension table of ?kṣatradhṛti

Deva

FeminineSingularDualPlural
Nominativekṣatradhṛtiḥ kṣatradhṛtī kṣatradhṛtayaḥ
Vocativekṣatradhṛte kṣatradhṛtī kṣatradhṛtayaḥ
Accusativekṣatradhṛtim kṣatradhṛtī kṣatradhṛtīḥ
Instrumentalkṣatradhṛtyā kṣatradhṛtibhyām kṣatradhṛtibhiḥ
Dativekṣatradhṛtyai kṣatradhṛtaye kṣatradhṛtibhyām kṣatradhṛtibhyaḥ
Ablativekṣatradhṛtyāḥ kṣatradhṛteḥ kṣatradhṛtibhyām kṣatradhṛtibhyaḥ
Genitivekṣatradhṛtyāḥ kṣatradhṛteḥ kṣatradhṛtyoḥ kṣatradhṛtīnām
Locativekṣatradhṛtyām kṣatradhṛtau kṣatradhṛtyoḥ kṣatradhṛtiṣu

Compound kṣatradhṛti -

Adverb -kṣatradhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria