Declension table of ?kṣatradeva

Deva

MasculineSingularDualPlural
Nominativekṣatradevaḥ kṣatradevau kṣatradevāḥ
Vocativekṣatradeva kṣatradevau kṣatradevāḥ
Accusativekṣatradevam kṣatradevau kṣatradevān
Instrumentalkṣatradevena kṣatradevābhyām kṣatradevaiḥ kṣatradevebhiḥ
Dativekṣatradevāya kṣatradevābhyām kṣatradevebhyaḥ
Ablativekṣatradevāt kṣatradevābhyām kṣatradevebhyaḥ
Genitivekṣatradevasya kṣatradevayoḥ kṣatradevānām
Locativekṣatradeve kṣatradevayoḥ kṣatradeveṣu

Compound kṣatradeva -

Adverb -kṣatradevam -kṣatradevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria