Declension table of ?kṣatrabandhu_ā

Deva

FeminineSingularDualPlural
Nominativekṣatrabandhu_ā kṣatrabandhu_e kṣatrabandhu_āḥ
Vocativekṣatrabandhu_e kṣatrabandhu_e kṣatrabandhu_āḥ
Accusativekṣatrabandhu_ām kṣatrabandhu_e kṣatrabandhu_āḥ
Instrumentalkṣatrabandhu_ayā kṣatrabandhu_ābhyām kṣatrabandhu_ābhiḥ
Dativekṣatrabandhu_āyai kṣatrabandhu_ābhyām kṣatrabandhu_ābhyaḥ
Ablativekṣatrabandhu_āyāḥ kṣatrabandhu_ābhyām kṣatrabandhu_ābhyaḥ
Genitivekṣatrabandhu_āyāḥ kṣatrabandhu_ayoḥ kṣatrabandhu_ānām
Locativekṣatrabandhu_āyām kṣatrabandhu_ayoḥ kṣatrabandhu_āsu

Adverb -kṣatrabandhu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria