Declension table of ?kṣatotthā

Deva

FeminineSingularDualPlural
Nominativekṣatotthā kṣatotthe kṣatotthāḥ
Vocativekṣatotthe kṣatotthe kṣatotthāḥ
Accusativekṣatotthām kṣatotthe kṣatotthāḥ
Instrumentalkṣatotthayā kṣatotthābhyām kṣatotthābhiḥ
Dativekṣatotthāyai kṣatotthābhyām kṣatotthābhyaḥ
Ablativekṣatotthāyāḥ kṣatotthābhyām kṣatotthābhyaḥ
Genitivekṣatotthāyāḥ kṣatotthayoḥ kṣatotthānām
Locativekṣatotthāyām kṣatotthayoḥ kṣatotthāsu

Adverb -kṣatottham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria