Declension table of ?kṣatottha

Deva

MasculineSingularDualPlural
Nominativekṣatotthaḥ kṣatotthau kṣatotthāḥ
Vocativekṣatottha kṣatotthau kṣatotthāḥ
Accusativekṣatottham kṣatotthau kṣatotthān
Instrumentalkṣatotthena kṣatotthābhyām kṣatotthaiḥ kṣatotthebhiḥ
Dativekṣatotthāya kṣatotthābhyām kṣatotthebhyaḥ
Ablativekṣatotthāt kṣatotthābhyām kṣatotthebhyaḥ
Genitivekṣatotthasya kṣatotthayoḥ kṣatotthānām
Locativekṣatotthe kṣatotthayoḥ kṣatottheṣu

Compound kṣatottha -

Adverb -kṣatottham -kṣatotthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria