Declension table of ?kṣatimat

Deva

MasculineSingularDualPlural
Nominativekṣatimān kṣatimantau kṣatimantaḥ
Vocativekṣatiman kṣatimantau kṣatimantaḥ
Accusativekṣatimantam kṣatimantau kṣatimataḥ
Instrumentalkṣatimatā kṣatimadbhyām kṣatimadbhiḥ
Dativekṣatimate kṣatimadbhyām kṣatimadbhyaḥ
Ablativekṣatimataḥ kṣatimadbhyām kṣatimadbhyaḥ
Genitivekṣatimataḥ kṣatimatoḥ kṣatimatām
Locativekṣatimati kṣatimatoḥ kṣatimatsu

Compound kṣatimat -

Adverb -kṣatimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria