Declension table of ?kṣatavratā

Deva

FeminineSingularDualPlural
Nominativekṣatavratā kṣatavrate kṣatavratāḥ
Vocativekṣatavrate kṣatavrate kṣatavratāḥ
Accusativekṣatavratām kṣatavrate kṣatavratāḥ
Instrumentalkṣatavratayā kṣatavratābhyām kṣatavratābhiḥ
Dativekṣatavratāyai kṣatavratābhyām kṣatavratābhyaḥ
Ablativekṣatavratāyāḥ kṣatavratābhyām kṣatavratābhyaḥ
Genitivekṣatavratāyāḥ kṣatavratayoḥ kṣatavratānām
Locativekṣatavratāyām kṣatavratayoḥ kṣatavratāsu

Adverb -kṣatavratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria