Declension table of ?kṣatavikṣatā

Deva

FeminineSingularDualPlural
Nominativekṣatavikṣatā kṣatavikṣate kṣatavikṣatāḥ
Vocativekṣatavikṣate kṣatavikṣate kṣatavikṣatāḥ
Accusativekṣatavikṣatām kṣatavikṣate kṣatavikṣatāḥ
Instrumentalkṣatavikṣatayā kṣatavikṣatābhyām kṣatavikṣatābhiḥ
Dativekṣatavikṣatāyai kṣatavikṣatābhyām kṣatavikṣatābhyaḥ
Ablativekṣatavikṣatāyāḥ kṣatavikṣatābhyām kṣatavikṣatābhyaḥ
Genitivekṣatavikṣatāyāḥ kṣatavikṣatayoḥ kṣatavikṣatānām
Locativekṣatavikṣatāyām kṣatavikṣatayoḥ kṣatavikṣatāsu

Adverb -kṣatavikṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria