Declension table of ?kṣatavṛtti

Deva

NeuterSingularDualPlural
Nominativekṣatavṛtti kṣatavṛttinī kṣatavṛttīni
Vocativekṣatavṛtti kṣatavṛttinī kṣatavṛttīni
Accusativekṣatavṛtti kṣatavṛttinī kṣatavṛttīni
Instrumentalkṣatavṛttinā kṣatavṛttibhyām kṣatavṛttibhiḥ
Dativekṣatavṛttine kṣatavṛttibhyām kṣatavṛttibhyaḥ
Ablativekṣatavṛttinaḥ kṣatavṛttibhyām kṣatavṛttibhyaḥ
Genitivekṣatavṛttinaḥ kṣatavṛttinoḥ kṣatavṛttīnām
Locativekṣatavṛttini kṣatavṛttinoḥ kṣatavṛttiṣu

Compound kṣatavṛtti -

Adverb -kṣatavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria