Declension table of ?kṣatavṛtti

Deva

FeminineSingularDualPlural
Nominativekṣatavṛttiḥ kṣatavṛttī kṣatavṛttayaḥ
Vocativekṣatavṛtte kṣatavṛttī kṣatavṛttayaḥ
Accusativekṣatavṛttim kṣatavṛttī kṣatavṛttīḥ
Instrumentalkṣatavṛttyā kṣatavṛttibhyām kṣatavṛttibhiḥ
Dativekṣatavṛttyai kṣatavṛttaye kṣatavṛttibhyām kṣatavṛttibhyaḥ
Ablativekṣatavṛttyāḥ kṣatavṛtteḥ kṣatavṛttibhyām kṣatavṛttibhyaḥ
Genitivekṣatavṛttyāḥ kṣatavṛtteḥ kṣatavṛttyoḥ kṣatavṛttīnām
Locativekṣatavṛttyām kṣatavṛttau kṣatavṛttyoḥ kṣatavṛttiṣu

Compound kṣatavṛtti -

Adverb -kṣatavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria