Declension table of ?kṣataujasā

Deva

FeminineSingularDualPlural
Nominativekṣataujasā kṣataujase kṣataujasāḥ
Vocativekṣataujase kṣataujase kṣataujasāḥ
Accusativekṣataujasām kṣataujase kṣataujasāḥ
Instrumentalkṣataujasayā kṣataujasābhyām kṣataujasābhiḥ
Dativekṣataujasāyai kṣataujasābhyām kṣataujasābhyaḥ
Ablativekṣataujasāyāḥ kṣataujasābhyām kṣataujasābhyaḥ
Genitivekṣataujasāyāḥ kṣataujasayoḥ kṣataujasānām
Locativekṣataujasāyām kṣataujasayoḥ kṣataujasāsu

Adverb -kṣataujasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria