Declension table of ?kṣatajaṣṭhīvin

Deva

MasculineSingularDualPlural
Nominativekṣatajaṣṭhīvī kṣatajaṣṭhīvinau kṣatajaṣṭhīvinaḥ
Vocativekṣatajaṣṭhīvin kṣatajaṣṭhīvinau kṣatajaṣṭhīvinaḥ
Accusativekṣatajaṣṭhīvinam kṣatajaṣṭhīvinau kṣatajaṣṭhīvinaḥ
Instrumentalkṣatajaṣṭhīvinā kṣatajaṣṭhīvibhyām kṣatajaṣṭhīvibhiḥ
Dativekṣatajaṣṭhīvine kṣatajaṣṭhīvibhyām kṣatajaṣṭhīvibhyaḥ
Ablativekṣatajaṣṭhīvinaḥ kṣatajaṣṭhīvibhyām kṣatajaṣṭhīvibhyaḥ
Genitivekṣatajaṣṭhīvinaḥ kṣatajaṣṭhīvinoḥ kṣatajaṣṭhīvinām
Locativekṣatajaṣṭhīvini kṣatajaṣṭhīvinoḥ kṣatajaṣṭhīviṣu

Compound kṣatajaṣṭhīvi -

Adverb -kṣatajaṣṭhīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria