Declension table of ?kṣatahara

Deva

NeuterSingularDualPlural
Nominativekṣataharam kṣatahare kṣataharāṇi
Vocativekṣatahara kṣatahare kṣataharāṇi
Accusativekṣataharam kṣatahare kṣataharāṇi
Instrumentalkṣatahareṇa kṣataharābhyām kṣataharaiḥ
Dativekṣataharāya kṣataharābhyām kṣataharebhyaḥ
Ablativekṣataharāt kṣataharābhyām kṣataharebhyaḥ
Genitivekṣataharasya kṣataharayoḥ kṣataharāṇām
Locativekṣatahare kṣataharayoḥ kṣatahareṣu

Compound kṣatahara -

Adverb -kṣataharam -kṣataharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria