Declension table of ?kṣatāri

Deva

MasculineSingularDualPlural
Nominativekṣatāriḥ kṣatārī kṣatārayaḥ
Vocativekṣatāre kṣatārī kṣatārayaḥ
Accusativekṣatārim kṣatārī kṣatārīn
Instrumentalkṣatāriṇā kṣatāribhyām kṣatāribhiḥ
Dativekṣatāraye kṣatāribhyām kṣatāribhyaḥ
Ablativekṣatāreḥ kṣatāribhyām kṣatāribhyaḥ
Genitivekṣatāreḥ kṣatāryoḥ kṣatārīṇām
Locativekṣatārau kṣatāryoḥ kṣatāriṣu

Compound kṣatāri -

Adverb -kṣatāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria