Declension table of ?kṣaraka

Deva

NeuterSingularDualPlural
Nominativekṣarakam kṣarake kṣarakāṇi
Vocativekṣaraka kṣarake kṣarakāṇi
Accusativekṣarakam kṣarake kṣarakāṇi
Instrumentalkṣarakeṇa kṣarakābhyām kṣarakaiḥ
Dativekṣarakāya kṣarakābhyām kṣarakebhyaḥ
Ablativekṣarakāt kṣarakābhyām kṣarakebhyaḥ
Genitivekṣarakasya kṣarakayoḥ kṣarakāṇām
Locativekṣarake kṣarakayoḥ kṣarakeṣu

Compound kṣaraka -

Adverb -kṣarakam -kṣarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria