Declension table of ?kṣapāvyapāya

Deva

MasculineSingularDualPlural
Nominativekṣapāvyapāyaḥ kṣapāvyapāyau kṣapāvyapāyāḥ
Vocativekṣapāvyapāya kṣapāvyapāyau kṣapāvyapāyāḥ
Accusativekṣapāvyapāyam kṣapāvyapāyau kṣapāvyapāyān
Instrumentalkṣapāvyapāyeṇa kṣapāvyapāyābhyām kṣapāvyapāyaiḥ kṣapāvyapāyebhiḥ
Dativekṣapāvyapāyāya kṣapāvyapāyābhyām kṣapāvyapāyebhyaḥ
Ablativekṣapāvyapāyāt kṣapāvyapāyābhyām kṣapāvyapāyebhyaḥ
Genitivekṣapāvyapāyasya kṣapāvyapāyayoḥ kṣapāvyapāyāṇām
Locativekṣapāvyapāye kṣapāvyapāyayoḥ kṣapāvyapāyeṣu

Compound kṣapāvyapāya -

Adverb -kṣapāvyapāyam -kṣapāvyapāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria