Declension table of ?kṣapārdha

Deva

NeuterSingularDualPlural
Nominativekṣapārdham kṣapārdhe kṣapārdhāni
Vocativekṣapārdha kṣapārdhe kṣapārdhāni
Accusativekṣapārdham kṣapārdhe kṣapārdhāni
Instrumentalkṣapārdhena kṣapārdhābhyām kṣapārdhaiḥ
Dativekṣapārdhāya kṣapārdhābhyām kṣapārdhebhyaḥ
Ablativekṣapārdhāt kṣapārdhābhyām kṣapārdhebhyaḥ
Genitivekṣapārdhasya kṣapārdhayoḥ kṣapārdhānām
Locativekṣapārdhe kṣapārdhayoḥ kṣapārdheṣu

Compound kṣapārdha -

Adverb -kṣapārdham -kṣapārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria