Declension table of ?kṣamāyukta

Deva

NeuterSingularDualPlural
Nominativekṣamāyuktam kṣamāyukte kṣamāyuktāni
Vocativekṣamāyukta kṣamāyukte kṣamāyuktāni
Accusativekṣamāyuktam kṣamāyukte kṣamāyuktāni
Instrumentalkṣamāyuktena kṣamāyuktābhyām kṣamāyuktaiḥ
Dativekṣamāyuktāya kṣamāyuktābhyām kṣamāyuktebhyaḥ
Ablativekṣamāyuktāt kṣamāyuktābhyām kṣamāyuktebhyaḥ
Genitivekṣamāyuktasya kṣamāyuktayoḥ kṣamāyuktānām
Locativekṣamāyukte kṣamāyuktayoḥ kṣamāyukteṣu

Compound kṣamāyukta -

Adverb -kṣamāyuktam -kṣamāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria