Declension table of ?kṣamāpanna

Deva

NeuterSingularDualPlural
Nominativekṣamāpannam kṣamāpanne kṣamāpannāni
Vocativekṣamāpanna kṣamāpanne kṣamāpannāni
Accusativekṣamāpannam kṣamāpanne kṣamāpannāni
Instrumentalkṣamāpannena kṣamāpannābhyām kṣamāpannaiḥ
Dativekṣamāpannāya kṣamāpannābhyām kṣamāpannebhyaḥ
Ablativekṣamāpannāt kṣamāpannābhyām kṣamāpannebhyaḥ
Genitivekṣamāpannasya kṣamāpannayoḥ kṣamāpannānām
Locativekṣamāpanne kṣamāpannayoḥ kṣamāpanneṣu

Compound kṣamāpanna -

Adverb -kṣamāpannam -kṣamāpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria