Declension table of ?kṣamābhṛt

Deva

MasculineSingularDualPlural
Nominativekṣamābhṛt kṣamābhṛtau kṣamābhṛtaḥ
Vocativekṣamābhṛt kṣamābhṛtau kṣamābhṛtaḥ
Accusativekṣamābhṛtam kṣamābhṛtau kṣamābhṛtaḥ
Instrumentalkṣamābhṛtā kṣamābhṛdbhyām kṣamābhṛdbhiḥ
Dativekṣamābhṛte kṣamābhṛdbhyām kṣamābhṛdbhyaḥ
Ablativekṣamābhṛtaḥ kṣamābhṛdbhyām kṣamābhṛdbhyaḥ
Genitivekṣamābhṛtaḥ kṣamābhṛtoḥ kṣamābhṛtām
Locativekṣamābhṛti kṣamābhṛtoḥ kṣamābhṛtsu

Compound kṣamābhṛt -

Adverb -kṣamābhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria